संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मनोरमा — वर्णवृत्तविशेषः।; "मनोरमायाः प्रत्येकस्मिन् चरणे चत्वारः भगणाः तथा द्वौ गुरुवर्णौ भवतः।" (noun)

मनोरमा — चतुर्दशभिः वर्णैः युक्तः वर्णवृत्तविशेषः।; "मनोरमायाः प्रत्येकस्मिन् चरणे चत्वारः सगणाः तथा अन्ते द्वौ लघुवर्णौ भवतः।" (noun)

मनोरमा — वर्णवृत्तविशेषः।; "मनोरमायाः प्रत्येकस्मिन् चरणे त्रयः तगणाः तथा एकः गुरुश्च भवति।" (noun)

मनोरमा — आर्याछन्दसः सप्तपञ्चाशत्सु भेदेषु एकः।; "मनोरमायां द्वादश गुरुवर्णाः तथा त्रयस्त्रिंशत् लघुवर्णाः भवन्ति।" (noun)

मनोरमा — एका गन्धर्वी।; "मनोरमायाः वर्णनं पुराणेषु प्राप्यते।" (noun)

Monier–Williams

मनोरमा — {ramā} f. a beautiful woman##a kind of pigment ( = {gorocanā})##a kind of metre##N. of ān Apsaras##of a goddess##of a Gandharvii##of a daughter of the Vidyā-dhara Indivara (wife of Sva-rocis-and mother of Vijaya)##of various other women##of a river##of various wks.##{-kuca-mardinī} f. {-khaṇḍa} m. or n. {-pariṇayana-carita}, n. {-vyākhyā} f. N. of wks

इन्हें भी देखें : न्यायमनोरमा; प्रश्नमनोरमा; प्राकृतमनोरमा; प्रौढमनोरमा; बालमनोरमा; लोकमनोरमा; विद्वन्मनोरमा; वैद्यमनोरमा; कृच्छ्रश्वसनम्; पुराणशास्त्रम्; पर्यावरणीय; कामिकैकादशी;