संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मनोरुग्णालयः — मनस्तापचिकित्सार्थं गृहं यत्र अत्यवस्थाः मनोरुग्णाः चिकित्सार्थं प्रवेशिताः।; "ठाणेनगर्याम् अतिप्रसिद्धो मनोरुग्णालयः अस्ति।" (noun)