संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मन्थरकः — एकः मूर्खः पटकारः ।; "मन्थरकः पञ्चतन्त्रे निर्दिष्टः" (noun)

मन्थरकः — एकः स्थपुटः ।; "मन्थरकस्य शारीरकी-असमर्थता तस्य जीवने व्यत्ययं निर्माति" (noun)

मन्थरकः — एकः कूर्मः ।; "मन्थरकः नाम कूर्मः वाङ्मये विख्यातः" (noun)

मन्थरकः — एकः मूढः पटकारः ।; "मन्थरकः पञ्चतन्त्रे निर्दिष्टः" (noun)

मन्थरकः — एकः पुरुषः ।; "कथासरित्सागरे मन्थरकः समुल्लिखितः" (noun)