संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मन्दमतिः — एकः सिंहविशेषः ।; "संस्कृतसाहित्ये मन्दमतिः नाम सिंहः उल्लिखितः" (noun)

मन्दमतिः — एकः रथकारः ।; "संस्कृतसाहित्ये मन्दमतिः नाम रथकारः उल्लिखितः" (noun)