संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मन्दोदरी, मयतनया — रावणस्य भार्या तथा च मयस्य कन्या।; "मन्दोदरी रावणं वारंवारं असङ्केतयत् यद् सीता रामाय प्रत्यर्प्य सन्धिं करोतु इति।" (noun)