संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मरुण्डः — भर्जितस्य गोधूमादेः गुडेन सह निर्मितः लड्डुकः।; "माता तस्मै द्वौ मरुण्डौ यच्छति।" (noun)

मरुण्डः — एकः राजपुत्रः ।; "मरुण्डस्य उल्लेखः सिंहासनद्वात्रिंशिकायां वर्तते" (noun)