Monier–Williams
मर्कट — {markáṭa} m. (cf. Uṇ. iv, 81) a monkey, ape &c. &c##a kind of bird (the adjutant or Indian crane )##a spider##a sort of poison or venom##a mode of coitus##N. of a man##({ī}), f. 1. {markaṭī}##n. an iron monkey-shaped bolt
इन्हें भी देखें :
कुक्कुटीमर्कटीव्रत;
क्रीडामर्कटपोत;
जलमर्कट;
मर्कटकर्ण;
मर्कटजोड;
मर्कटतिन्दुक;
मर्कटदन्त;
मर्कटनास;
वानरः, कपिः, प्लवङ्गः, प्लवगः, शाखामृगः, वलीमुखः, मर्कटः, कीशः, वनौकाः, मर्कः, प्लवः, प्रवङ्गः, प्रवगः, प्लवङ्गमः, प्रवङ्गमः, गोलाङ्गुलः, कपित्थास्य, दधिक्षोणः, हरिः, तरुमृगः, नगाटनः, झम्पी, झम्पारुकलिप्रियः, किखिः, शालावृकः;
गवाक्षः;
काजूवृक्षः;
मर्कटकः;