संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मल, उत्सर्गः, उत्सर्जनम् — शरीरस्थस्त्रावः; "वसा शुक्रमसृङ् मज्जा मूत्रविड् घ्राणकर्णविट् श्लेष्माश्रुदूषिका स्वेदो द्वादशैते नृणाम् मलाः [मनु.5.135]" (noun)