संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

महाकुम्भम् — शताधिकं चतुश्चत्वारिंशत्वर्षानन्तरं निर्वर्त्यमानं कुम्भपर्व।; "द्वादशानां कुम्भानन्तरं महाकुम्भस्य आयोजनं भवति।" (noun)