संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

महाधमनिः — हृदयात् शरीरस्य सर्वान् अवयवान् प्रति या वाहिनी शुद्धं रक्तं नयति।; "महाधमनौ पैत्तवस्य अधिकया मात्रया हृदयस्य गतिः प्रभाविता भवति।" (noun)