संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

महामूल्य, महार्घ — यस्य मूल्यम् अधिकम् अस्ति।; "एषा शाटिका महामूल्या अस्ति।" (adjective)

महामूल्य, महार्घ — यस्य मूल्यं योग्यतापेक्षया अधिकम् अस्ति।; "ग्रामस्य अपेक्षया नगरेषु वस्तूनि महामूल्यानि सन्ति।" (adjective)