संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

महारस — {rasa}##m. 'precious mineral' (N. of 8 metals or minerals used in medṭmedicine)##quicksilver##flavour##mfn. having much flavour, very savoury##m. a sugar-cane##Phoenix Sylvestris##Scirpus Kysoor##({ā}), f. Indigofera Tinctoria##Clitoria Ternatea##Evolvulus Alsinoides##n. sour ricewater##{-vatī} f. 'having much flavour', a very savoury kind of food##{sâyana-vidhi} m. N. of wk

इन्हें भी देखें : अपराजितः, अद्रिकर्णी, अश्वखुरी, कुमारी, गवाक्षः, गिरिकर्णा, घृष्टि, छर्दिका, तैलस्पन्दा, दधिपुष्पिका, नगकर्णी, बदरा, भूरिलग्ना, महापुष्पा, महाश्वेता, महारसा, महेश्वरी, व्यक्तगन्धा, सुपुष्पा, सुपुष्पी, सुमुखी, हरीक्रान्ता, श्वेतपुष्पा, श्वेतगोकर्णी, श्वेतधामन्, नीलक्रान्ता, नीलपुष्पा, नीलगिरिकर्णिका, नीलाद्रिकर्णिका, नीलाद्रिपराजिता, आस्फोता, विष्णुक्रान्ता, कटभी, गर्द्दभी, सितपुष्पी, श्वेता, श्वेतभण्डा, भद्रा, सुपुत्री, गर्दभः; गोकर्णी, अद्रिकर्णी, सुपुष्पा, नगकर्णी, गिरिकर्णा, भूरिलग्ना, महारसा, महापुष्पा, श्वेतगोकर्णी, हरिक्रान्ता; इक्षुः, रसालः, कर्कोटकः, वंशः, कान्तारः, सुकुमारकः, अधिपत्रः, मधुतृणः, वृष्यः, गुडतृणः, मृत्युपुष्पः, महारसः, ओसिपत्रः, कोशकारः, इक्षवः, पयोधरः; पारदः, रसराजः, रसनाथः, महारसः, रसः, महातेजः, रसलेहः, रसोत्तमः, सूतराट्, चपलः, जैत्रः, रसेन्द्रः, शिवबीजः, शिवः, अमृतम्, लोकेशः, दुर्धरः, प्रभुः, रुद्रजः, हरतेजः, रसधातुः, अचिन्त्यजः, खेचरः, अमरः, देहदः, मृत्युनाशकः, सूतः, स्कन्दः, स्कन्दांशकः, देवः, दिव्यरसः, श्रेष्ठः, यशोदः, सूतकः, सिद्धधातुः, पारतः, हरबीजम्, रजस्वलः, शिववीर्यम्, शिवाह्वयः; इक्षुमूलम्, रसालमूलम्, कर्कोटकमूलम्, वंशमूलम्, कान्तारमूलम्, सुकुमारकमूलम्, अधिपत्रमूलम्, मधुतृणमूलम्, वृष्यमूलम्, गुडतृणमूलम्, मृत्युपुष्पमूलम्, महारसमूलम्, ओसिपत्रमूलम्, कोशकारमूलम्, इक्षवमूलम्, पयोधरमूलम्;