संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

महार्घ, महार्ह — यत्र वस्तूनाम् अधिकं मूल्यं स्वीक्रियते।; "महार्घः अयं भोजनालयः।" (adjective)