महावस्त्रम् — सर्वेषां वस्त्राणाम् उपरि धार्यमाणः एकः वस्त्रविशेषः यः अन्येषां वस्त्राणाम् अपेक्षया अधिकः विस्तीर्णः भवति।; "एतैः जनैः दत्तं महावस्त्रम् अद्य एव एतां देवीं परिधार्यते।" (noun)
महावस्त्रम् — पवित्रस्थाने अर्पितं वस्त्रम्।; "तेन साईमन्दिरे महावस्त्रम् अर्पितम्।" (noun)