संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

महाविक्रयमूल्यम् — वस्तूनां महाविक्रयस्य मूल्यं यत् अल्पशः विक्रयस्य अपेक्षया न्यूनं भवति।; "अहं वस्त्रादीन् महाविक्रयमूल्येन एव क्रीणामि।" (noun)