संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

महाशय — {"ṣśaya} ({hâś}), m. 'great receptacle', the ocean##mfn. having a noble disposition, high-minded, magnanimous, noble, liberal, open, unsuspicious, AshṭāvS. &c##m. a respectable person, gentleman (sometimes a term of respectful address = Sir, Master)

इन्हें भी देखें : महाशयन; महाशय्या; यदुः; आर्यः, आर्यमिश्रः, महाशयः, शिष्टः, आर्यजनः, साधुजनः, सुजनः, महानुभावः; महाशयः, महानुभावः, शिष्टः, साधुजनः, महाजनः, आर्यः, आर्यमिश्रः, भावमिश्रः, सुजनः, आयवृत्तः; महोदयः, महाशयः; सागरः, समुद्रः, अब्धिः, अकूपारः, पारावारः, सरित्पतिः, उदन्वान्, उदधिः, सिन्धुः, सरस्वान्, सागरः, अर्णवः, रत्नाकरः, जलनिधिः, यादःपतिः, अपाम्पतिः, महाकच्छः, नदीकान्तः, तरीयः, द्वीपवान्, जलेन्द्रः, मन्थिरः, क्षौणीप्राचीरम्, मकरालयः, सरिताम्पतिः, जलधिः, नीरनिझिः, अम्बुधिः, पाथोन्धिः, पाधोधिः, यादसाम्पतिः, नदीनः, इन्द्रजनकः, तिमिकोषः, वारांनिधिः, वारिनिधिः, वार्धिः, वारिधिः, तोयनिधिः, कीलालधिः, धरणीपूरः, क्षीराब्धिः, धरणिप्लवः, वाङ्कः, कचङ्गलः, पेरुः, मितद्रुः, वाहिनीपतिः, गङगाधरः, दारदः, तिमिः, प्राणभास्वान्, उर्मिमाली, महाशयः, अम्भोनिधिः, अम्भोधिः, तरिषः, कूलङ्कषः, तारिषः, वारिराशिः, शैलशिविरम्, पराकुवः, तरन्तः, महीप्राचीरम्, सरिन्नाथः, अम्भोराशिः, धुनीनाथः, नित्यः, कन्धिः, अपान्नाथः; आर्यः, आर्यजनः, आर्यमिश्रः, साधुः, सज्जनः, महाजनः, महाशयः;

These Also : don; esquire;