संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

महोदरः — धृतराष्ट्रपुत्रः।; "महोदरस्य वर्णनं धार्मिकेषु ग्रन्थेषु प्राप्यते।" (noun)

महोदरः — एकः बलशाली राक्षसः।; "महोदरस्य वर्णनं रामायणे अस्ति।" (noun)

इन्हें भी देखें : महोदर, लम्बजठर, प्रोदर, पिचण्डिन्;