संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मागधः — यः बिहारराज्यस्य मगधनगरे वसति।; "सः मागधः इतः कुत्र गतः।" (noun)

मागधः — एका क्षत्रियजातिः ।; "मागधः शाकद्वीपे अस्ति" (noun)

मागधः — यदोः पुत्रः ।; "मागधस्य उल्लेखः कोशे वर्तते" (noun)

मागधः — चतुर्दशमन्वन्तरे वर्तमानः सप्तमुनिषु एकः ।; "मागधस्य उल्लेखः हरिवंशे वर्तते" (noun)

मागधः — एका मिश्रजातिः ।; "मागधस्य उल्लेखः अथर्ववेदे वर्तते" (noun)

इन्हें भी देखें : जीरकः, जीरः, जीर्णः, दीप्यः, जीरणः, सुगन्धम्, सूक्ष्मपत्रः, कृष्णसखी, दूता, सुषवी, अजाजी, श्वेतः, कणा, अजाजीका, वह्निशिखः, मागधः, दीपकः;