संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मागधी, मागधीप्राकृतम् — मगधदेशे प्रचलिता प्राचीना प्राकृता भाषा।; "मागध्यः बङ्गाली बिहारी आसामी तथा च ओरिया इति भाषाः उत्पन्नाः।" (noun)