संस्कृत — हिन्दी
मार्जनम् — अङ्गनिर्मलीकरणार्थं तीर्थादीनां जलेन सिञ्चनम्।; "पूजायाः पूर्वं मार्जनं क्रियते।" (noun)
इन्हें भी देखें :
सम्मार्जनम्, परिमार्जनम्;
कङ्कतम्, कङ्कतिका, कङकतः, वेणिवेधिनी, केशमार्जकम्, केशमार्जनम्, केशमार्जनी, प्रसाधनम्, केशप्रसाधनम्, प्रसाधनी, फली, फलिका, फलिः;
प्रक्षालनम्, परिमार्जनम्;
सान्त्वना, प्रत्यायना, सान्त्वनम्, आश्वासनम्, परिसान्त्वनम्, क्लेशापहः, प्रमार्जनम्, अश्रुप्रमार्जनम्;
कण्ठाभरणमार्जनम्;