संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मार्फत, मारफतम् — इस्लामधर्मस्य सुफिसम्प्रदाये साधनायाः चतुर्षु स्थितिषु तृतीया स्थितिः यस्यां साधकः गुरोः उपदेशात् ज्ञानी भवति।; "इस्लामधर्मे शरीअतम्, तरीकतम्, मार्फतम् तथा हकीकतम् एताः चतस्रः स्थितयः सन्ति।" (noun)