संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मार्फतम्, मारफतम् — उर्दुभाषीयायाः कवितायाः प्रकारः यस्मिन् लौकिकप्रेम्णः आधारेण ईश्वरं प्रति प्रेमभावः दर्श्यते।; "मार्फतम् अन्योक्तिसदृशः प्रकारः अस्ति।" (noun)