संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

माल्यवान् — एकः गन्धर्वः यः इन्द्रस्य शापेन पिशाचः बभूव।; "जयैकादश्याः व्रतस्य अज्ञात्वा एव सम्पादनेन माल्यवान् उद्दधार।" (noun)

माल्यवान् — राक्षसविशेषः सुकेशस्य पुत्रश्च।; "माल्यवतः वर्णनं पुराणेषु अस्ति।" (noun)