संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

माहेन्द्रवाणी — एका पौराणिका नदी।; "माहेन्द्रवाण्याः वर्णनं महाभारते अस्ति।" (noun)

माहेन्द्रवाणी — एका नदी ।; "माहेन्द्रवाण्याः उल्लेखः महाभारते वर्तते" (noun)