संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मिश्र्, सम्पृच्, व्यतियु — एकवस्तु अन्यस्मिन् वस्तुनि मिश्रणानुकूलव्यापारः।; "गोपः दुग्धे जलम् मिश्रयति।" (verb)