संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मिष्टान्नम्, मिष्टम् — विशिष्टेन प्रकारेण निर्मितं मधुरम् अन्नम्।; "सः मिष्टान्नं खादितुम् इच्छति।" (noun)