संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मुखमाधुर्यम् — मुखसम्बन्धी रोगः।; "मुखमाधुर्यं श्लेष्मणः विकारात् उद्भवति।" (noun)

इन्हें भी देखें : मुखरोगः, मुखामयः;