संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

मुख्यधारा — mainstream (Noun)

संस्कृत — हिन्दी

मुख्यधारा — कस्यापि महत्वपूर्णः तथा च मुख्यः पक्षः यस्मिन् गतिमानता वर्तते।; "अधुना बहवः जनाः समाजस्य मुख्यधारायाः दूरीभूताः।" (noun)

These Also : mainstream; countercultute;