संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मुख्यमन्त्री — कस्यापि प्रान्तस्य राज्यस्य सः मन्त्री यः मन्त्रिषु प्रधानः वर्तते।; "अद्य प्रधानमन्त्री विविधान् विषयान् अधिकृत्य सर्वप्रान्तानां मुख्यमन्त्रिभिः सह विचारविमर्शं कृतवान्।" (noun)

इन्हें भी देखें : उपमुख्यमन्त्री; मेहसानानगरम्; कबीरधाममण्डलम्; जाञ्जगीरनगरम्; मान्यवर; श्रीमान्; राजभवनम्;