संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


मुद्गरः

हथौड़ा

hammer

शब्द-भेद : संज्ञा, पुं.
वर्ग : गृहोपकरण
संस्कृत — हिन्दी

मुद्गरः — काष्ठस्य विघनः।; "कुम्भकारः मुद्गरेण मृदां प्रहरति।" (noun)

इन्हें भी देखें : अयोघनः, मुद्गरः; मुद्गरकः; विघनः, मुद्गरः, अयोघनः, अयोग्रम्, मुषलः, मुसलः;