संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मुमूर्षु — मर्तुं कामयते सः।; "मुमूर्षुणा महात्मना अन्नजलादिस्वीकरणं त्यक्तम्।" (adjective)

Monier–Williams

मुमूर्षु — {mumūrṣu} mfn. wishing or being about to die, moribund