संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मुष्टिकः — कंसस्य राजसभायाः मल्लः।; "कृष्णबलरामाभ्यां सह जाते मल्लयुद्धे मुष्टिकः मृतः जातः।" (noun)

मुष्टिकः — कंसस्य सहाय्यकः असुरविशेषः।; "मुष्टिकस्य वर्णनं पुराणेषु अस्ति।" (noun)

इन्हें भी देखें : सप्तमुष्टिकः;