संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


मूकः

गूंगा

dumb

विलोमः : वाचालः
शब्द-भेद : संज्ञा
संस्कृत — हिन्दी

मूकः — वाचा रहितः।; "मूकानां पीडनं घोरः अपराधः अस्ति।" (noun)

मूकः — अवाक्; "सखीयनियं वीक्ष्य विषादमूकाम् [गी 7]" (noun)

इन्हें भी देखें : भाष्; ऋष्यमूकः; मूक, कड, वागपेत, विश्रान्तकथ; मत्स्यः, पृथुरोमा, मीनः, वैसारिणः, विसारः, शकली, शन्धली, झषः, आत्माशी, संवरः, मूकः, जलेशयः, कण्टकी, शक्ली, मच्छः, अनिमिषः, शुङ्गी, झसः; अङ्गविक्षेपः, अङ्गचेष्टा, अङ्गहारः; ऋश्यमूकः;