संस्कृत — हिन्दी
मूकः — वाचा रहितः।; "मूकानां पीडनं घोरः अपराधः अस्ति।" (noun)
मूकः — अवाक्; "सखीयनियं वीक्ष्य विषादमूकाम् [गी 7]" (noun)
इन्हें भी देखें :
भाष्;
ऋष्यमूकः;
मूक, कड, वागपेत, विश्रान्तकथ;
मत्स्यः, पृथुरोमा, मीनः, वैसारिणः, विसारः, शकली, शन्धली, झषः, आत्माशी, संवरः, मूकः, जलेशयः, कण्टकी, शक्ली, मच्छः, अनिमिषः, शुङ्गी, झसः;
अङ्गविक्षेपः, अङ्गचेष्टा, अङ्गहारः;
ऋश्यमूकः;