संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मूत्रनिरोधः — मूत्रप्रतिबन्धकरोगविशेषः।; "मूत्रनिरोधेन रुगण्स्य शरीरं श्वयति।" (noun)

मूत्रनिरोधः — मूत्ररोधनस्य व्याधिः।; "वैद्यः रुग्णाय मूत्रनिरोधस्य औषधम् अददात्।" (noun)