संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मूलकोशिका — प्रथमा जाता कोशिका।; "वैज्ञानिकैः मूलकोशिकया विशिष्टा मज्जापेशी विकसिता कृता।" (noun)