संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मूषणम् — दृष्ट्याः परोक्षं किमपि वस्तु गृहीत्वा पलायनस्य कार्यम्।; "मूषणं न योग्यम्।" (noun)