संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मृत्पात्रम् — घृत-सन्धितशाकादीन् स्थापयितुम् उपयुक्तं कर्णरहितं कम्बुग्रीवादिमत् मृदा निर्मितं तथा च श्लक्ष्णीकृतं पात्रम्।; "मृत्पात्रम् लवणशाकादीनां संधानार्थे उपयुज्यते।" (noun)

इन्हें भी देखें : मृत्पात्रम्, मृत्कांस्यम्, कुहनम्, पार्थिवः;