संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मेघविस्फूर्जिता — वर्णवृत्तप्रकारः।; "मेघविस्फूर्जितायाः प्रत्येकस्मिन् चरणे क्रमेण यगणः, मगणः, नगणः, सगणः, ठगणः, रगणः तथा एकः गुरुश्च भवति।" (noun)