संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मोहरम् — नेपालदेशे सप्तदशशताब्देः मध्यात् आरभ्य द्वात्रिंशत्यधिकैकोनविंशतिं संवत्सरं यावत् प्रचलिता मुद्रा।; "मोहरं सुवर्णस्य रजतस्य वा आसीत्।" (noun)