संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

यथापराधम् — अपराधम् अनुसृत्य यथा स्यात् तथा।; "यथापराधं दण्डविधानं क्रियते।" (adverb)

Monier–Williams

यथापराधम् — {"ṣparādham} ({thâp}), ind. according to the offence##{dha-daṇḍa} mfn. inflicting punishment in proportion to the crime