संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

यमकम् — साहित्ये वर्तमानः शब्दालङ्कारः यस्मिन् समानानुपूर्विकाणां भिन्नार्थकानां च शब्दानाम् आवृत्तिः दृश्यते।; "कनक कनक ते सौ गुनी मादकता अधिकाय इति एतस्मिन् हिन्दी काव्ये यमकम् अस्ति।" (noun)

इन्हें भी देखें : यमौ, यमकौ, यमः, यमा, यमम्, यमकः, यमका, यमकम्, यमलः, यमला, यमलम्, द्वन्द्वम्, युगलम्, युगम्, यामलम्; मिथुनम्, द्वयम्, द्वन्द्वम्, युगम्, युगलम्, यमलम्, यामलम्, यमः, यमकम्, युतकम्;