संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

यातायातावरोधः — कस्मिञ्चित् विशिष्टे समये विशिष्टे मार्गे जनानाम् अग्रे गमनस्य असाध्यत्वात् उत्पन्ना स्थितिः।; "महानगरेषु यातायातावरोधः इदानीम् एका सामान्या समस्या वर्तते।" (noun)