संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

युतकम्, अन्तर्युतकम् — शिरसः धार्यमाणः एकः वस्त्रविशेषः यस्य पूर्णः अग्रीमः भागः कड्मलैः युक्तः न भवति।; "रमेशः कृष्णवर्णीयम् युतकं धृतवान्।" (noun)