संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

युयुत्सा — योद्धुम् इच्छा।; "राज्ञः मनसि युयुत्सा जागृता तेन च अरिराज्ये आक्रमणं कृतम्।" (noun)

Monier–Williams

युयुत्सा — {yuyutsā} f. (fr. Desid.) the wishing to fight, desire for war, pugnacity, combativeness##{-rahita} mfn. without wish or intention to fight, cowardly

युयुत्सा — {yuyutsā} {tsu}##{yuyudhāna}, {dhi}, above