संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

यौवराज्याभिषेकः — प्राचीने काले राज्ञः उत्तराधिकारिणः पुत्रस्य युवराजपदप्राप्तेः घोषणार्थे कृतः अभिषेकः।; "कैकेयी रामस्य यौवराज्याभिषेकः न भवतु एतदर्थे प्रायतत।" (noun)