रक्तमरिचम् — क्षुपप्रकारः यस्याः कटुः बीजगुप्तिः या व्यञ्जनेषु उपस्करत्वेन उपयुज्यते।; "कृषकः रक्तमरिचस्य कृषीक्षेत्रे परिषेचनं करोति।" (noun)
रक्तमरिचम् — एका कटु बीजगुप्तिः या व्यञ्जनेषु उपस्करत्वेन उपयुज्यते।; "कटुरसस्य बाहुल्यार्थे शाके किञ्चित् रक्तमरिचम् अधिकं योजयतु।" (noun)