संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

रक्षणम्, रक्षा — विपत्ति-आक्रमण-हानि-नाशादिभ्यः त्राणम्।; "आपत्काले आत्मनः रक्षणाय सः भगवन्तम् आह्वयत्।" (noun)

इन्हें भी देखें : रक्षणम्, रक्षा, रक्ष्णम्, पालनम्, त्राणम्, गुप्तिः, गोपनम्, अवनम्;