संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

रघुनाथ — {nātha} m. 'lord of the Raghus', N. of Rāma##N. of various authors and others (also with {dīkṣita}, {bhaṭṭa}, {ārya}, {ācārya}, {upâdhyāya}, {kavi}, {yati}, {yatī7ndra}, {paṇḍita}, {sūri}, {cakravartin}, {bhūpāla} &c.)##{-carita} n. {-pañca-ratna} n. {-bhaṭṭa-gosvāmi-guṇa-leśâṣṭaka} n. {-bhūpālīya} n. {-vilāsa}, m. {-vrata-kathā} f. {-nāthâbhyudaya} m. {-nāthīya} n. N. of wks

इन्हें भी देखें : श्रीरामः, रामचन्द्रः, श्रीरामचन्द्रः, राघवः, रघुवीरः, रघुपतिः, रघुनाथः, रघुनन्दनः, रघुवरः, राघवेन्द्रः, जानकीनाथः, जानकीवल्लभः, राघवेन्द्रः, रावणारिः, सीतापतिः, रघुवंशतिलकः, रघुवंशमणिः, रघुनायकः, जानकीरमणः;