संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

रजकापणः — तद् स्थानं यत्र वस्त्राणां प्रक्षालनं समीकरणं च भवति।; "अहं मम सर्वाणि वस्त्राणि रजकापणे अयच्छम्।" (noun)