Monier–Williams
रञ्जक — {rañjaka} mf({ikā})n. colouring, dyeing##exciting passion or love, charming, pleasing##m. a colourist, dyer, painter iv, 216##an inciter of affection &c., stimulus##the red powder on the capsules of the Rottleria Tinctoria##biliary humour on which vision depends##({akī}), f. a female colourer or dyer##n. cinnabar##vermilion
इन्हें भी देखें :
अनुरञ्जक;
उपरञ्जक;
करञ्जक;
चित्ररञ्जक;
पट्टरञ्जक;
भाण्डरञ्जकमृत्तिका;
हस्तिकरञ्जक;
विरञ्जकः;
सनियम, नियन्त्रित, सावधारण;
केशराजः, भृङ्गराजः, भृङ्गः, पतङ्गः, मार्करः, मार्कवः, नागमारः, पवरुः, भृङ्गसोदरः, केशरञ्जनः, केश्यः, कुन्तलवर्धनः, अङ्गारकः एकरजः, करञ्जकः, भृङ्गरजः, भृङ्गारः, अजागरः, भृङ्गरजाः, मकरः;
रीठा, करञ्जकः, अरिष्टः, मङ्गल्यः, कुम्भबीजकः, प्रतीर्यः, सोमवल्कः, फेणिलः, गुच्छकः, गुच्छपुष्पकः, गुच्छफलः;
प्रहसनम्;