संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

रञ्जक — {rañjaka} mf({ikā})n. colouring, dyeing##exciting passion or love, charming, pleasing##m. a colourist, dyer, painter iv, 216##an inciter of affection &c., stimulus##the red powder on the capsules of the Rottleria Tinctoria##biliary humour on which vision depends##({akī}), f. a female colourer or dyer##n. cinnabar##vermilion

इन्हें भी देखें : अनुरञ्जक; उपरञ्जक; करञ्जक; चित्ररञ्जक; पट्टरञ्जक; भाण्डरञ्जकमृत्तिका; हस्तिकरञ्जक; विरञ्जकः; सनियम, नियन्त्रित, सावधारण; केशराजः, भृङ्गराजः, भृङ्गः, पतङ्गः, मार्करः, मार्कवः, नागमारः, पवरुः, भृङ्गसोदरः, केशरञ्जनः, केश्यः, कुन्तलवर्धनः, अङ्गारकः एकरजः, करञ्जकः, भृङ्गरजः, भृङ्गारः, अजागरः, भृङ्गरजाः, मकरः; रीठा, करञ्जकः, अरिष्टः, मङ्गल्यः, कुम्भबीजकः, प्रतीर्यः, सोमवल्कः, फेणिलः, गुच्छकः, गुच्छपुष्पकः, गुच्छफलः; प्रहसनम्;